Posts

Showing posts from 2019

Western Indian Railways (Pre-partition) দেশভাগের আগে পশ্চিম ভারতের রেলপথ

Image
গণপতিধ্যানম্ / গণেশধ্যানম্ হস্তীন্দ্রাননম্ ইন্দুচূডম্ অরুণচ্ছায়ং ত্রিনেত্রং রসাদ্ আশ্লিষ্টম্ প্রিয়য়া সপদ্মকরয়া স্বাঙ্কস্থয়া সন্ততম্। বীজাপূর-গদা-ধনুস্ত্রিশিখয়ুক্চক্রাব্জপাশোৎপল- ব্রীহ্যগ্রস্থ-বিষাণ-রত্নকলশান্ হস্তৈর্বহন্তম্ ভজে॥ गणपतिध्यानम् / गणेशध्यानम् हस्तीन्द्राननम् इन्दुचूडम् अरुणच्छायं त्रिनेत्रं रसाद् आश्लिष्टम् प्रियया सपद्मकरया स्वाङ्कस्थया सन्ततम्। बीजापूर-गदा-धनुस्त्रिशिखयुक्चक्राब्जपाशोत्पल- व्रीह्यग्रस्थ-विषाण-रत्नकलशान् हस्तैर्वहन्तम् भजे।। 𑆓𑆟𑆥𑆠𑆴𑆣𑇀𑆪𑆳𑆤𑆩𑇀 / 𑆓𑆟𑆼𑆯𑆣𑇀𑆪𑆳𑆤𑆩𑇀 𑆲𑆱𑇀𑆠𑆵𑆤𑇀𑆢𑇀𑆫𑆳𑆤𑆤𑆩𑇀 𑆅𑆤𑇀𑆢𑆶𑆖𑆷𑆝𑆩𑇀 𑆃𑆫𑆶𑆟𑆖𑇀𑆗𑆳𑆪𑆁 𑆠𑇀𑆫𑆴𑆤𑆼𑆠𑇀𑆫𑆁 𑆫𑆱𑆳𑆢𑇀 𑆄𑆯𑇀𑆬𑆴𑆰𑇀𑆛𑆩𑇀 𑆥𑇀𑆫𑆴𑆪𑆪𑆳 𑆱𑆥𑆢𑇀𑆩𑆑𑆫𑆪𑆳 𑆱𑇀𑆮𑆳𑆕𑇀𑆑𑆱𑇀𑆡𑆪𑆳 𑆱𑆤𑇀𑆠𑆠𑆩𑇀𑇅 𑆧𑆵𑆘𑆳𑆥𑆷𑆫-𑆓𑆢𑆳-𑆣𑆤𑆶𑆱𑇀𑆠𑇀𑆫𑆴𑆯𑆴𑆒𑆪𑆶𑆑𑇀𑆖𑆑𑇀𑆫𑆳𑆧𑇀𑆘𑆥𑆳𑆯𑆾𑆠𑇀𑆥𑆬- 𑆮𑇀𑆫𑆵𑆲𑇀𑆪𑆓𑇀𑆫𑆱𑇀𑆡-𑆮𑆴𑆰𑆳𑆟-𑆫𑆠𑇀𑆤𑆑𑆬𑆯𑆳𑆤𑇀 𑆲𑆱𑇀𑆠𑆽𑆫𑇀𑆮𑆲𑆤𑇀𑆠𑆩𑇀 𑆨𑆘𑆼𑇆 ꯒꯅꯄꯇꯤꯙ꯭ꯌꯥꯅꯝ / ꯒꯅꯦꯁꯙ꯭ꯌꯥꯅꯝ ꯍꯁ꯭ꯇꯤꯟꯗ꯭ꯔꯥꯅꯅꯝ ꯏꯟꯗꯨꯆꯨꯗꯝ ꯑꯔꯨꯅꯆ꯭ꯆꯥꯌꯪ ꯠꯔꯤꯅꯦꯠꯔꯪ ꯔꯁꯥꯗ꯭ ꯑꯥꯁ

Ekākṣarakośa: Puruṣottamadeva

Syllable Meanings a vāsudeva ā pitāmaha i kāma ī lakṣmī u śaṅkara ū śaṅkara (rakṣaṇe)  devamāt  danujaprasū  devayoni  māt e viṣṇu ai maheśvara o brahmā au rudra aṃ parama brahman aḥ maheśvara ka(ḥ) prajāpati vāyu ātman prakāśa ka(m) śiras jala sukha ku(ḥ) pthiviī kutsā kha(m) indriya ākāśa svarga sarpa śubhra śūnya ga(ḥ) gaṇapati gandharva ga(m) gīta gā gāthā go [gauḥ] dhenu sarasvatī māt pth